2025-01-08
AN 10.81 Vāhanasutta, The lotus simile to Vāhana
Ekaṁ samayaṁ bhagavā campāyaṁ viharati gaggarāya pokkharaṇiyā tīre.
Atha kho āyasmā vāhano yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Ekamantaṁ nisinno kho āyasmā vāhano bhagavantaṁ etadavoca:
pokkhara (nt.) | blue lotus flower |
tīra (nt.) | shore, riverbank |
yena ... ten'upasaṅkamati (idiom) | wherever ... he approaches (him/it) |
abhivādeti | bows down (to); pays high respect (to) |
ekamantaṁ (ind.) | to one side; aside [ekaṁ + anta + aṁ] |
nisīdati | sits (on); sits down |
avoca (aor.) | said (to); aor. of vacati |
"Katihi nu kho, bhante, dhammehi tathāgato nissaṭo visaṁyutto vippamutto
vimariyādīkatena cetasā viharatī"ti?
kati (interr.) | how many? |
nissaṭa (pp. +abl) | escaped (from), freed (from); pp. of nissarati |
visaṁyutta (pp. +abl) | detached (from) |
vippamutta (pp. +abl) | released (from) |
vimariyādīkata (adj.) | unbounded [vi + mariyādā + kata] |
mariyādā (f.) | boundary, border, limit |
"Dasahi kho, vāhana, dhammehi tathāgato nissaṭo visaṁyutto vippamutto vimariyādīkatena
cetasā viharati. Katamehi dasahi? Rūpena kho, vāhana, tathāgato nissaṭo visaṁyutto
vippamutto vimariyādīkatena cetasā viharati, vedanāya ... saññāya ... saṅkhārehi ... viññāṇena
... jātiyā ... jarāya ... maraṇena ... dukkhehi ... kilesehi kho, vāhana, tathāgato nissaṭo
visaṁyutto vippamutto vimariyādīkatena cetasā viharati.
Seyyathāpi, vāhana, uppalaṁ vā padumaṁ vā puṇḍarīkaṁ vā
udake jātaṁ udake saṁvaḍḍhaṁ udakā paccuggamma ṭhitaṁ anupalittaṁ udakena;
evamevaṁ kho, vāhana, imehi dasahi dhammehi tathāgato nissaṭo visaṁyutto
vippamutto vimariyādīkatena cetasā viharatī"ti.
uppala, paduma, puṇḍarīka (nt.) | types of lotus |
udaka (nt.) | water |
saṁvaḍḍha (pp.) | grown up (in); fully grown (in) [saṁ + √vaḍḍh + ta] |
paccuggamma (ger. +abl) | going out (from), emerging (from); ger of paccuggacchati |
tiṭṭhati | stands |
anupalitta (pp. +instr) | not smeared (by), untainted (by); [na + upalitta] |
MN 112, The bhikkhu with defilements ended
(See also: Nibbāna Sermon 15)
Khīṇāsavassa, bhikkhave, bhikkhuno ... veyyākaraṇāya:
"Diṭṭhe kho ahaṁ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādīkatena cetasā viharāmi."
"Sute ... mute ... viññāte ..."